Mp Board Class 9th sanskrit varshik paper 2023 PDF

Mp Board Class 9th sanskrit varshik paper 2023 PDF /9 वीं विषय संस्कृत वार्षिक परीक्षा पेपर 2023 /varshik pariksha paper 2023 kaksha 9vi sanskrit

JOIN

Mp Board Class 9th sanskrit varshik paper 2023 PDF

प्रश्न 7. अधोलिखितेषु गद्यांशान् पठित्वा अभ्यासप्रश्नानाम् उत्तरं प्रदत्त –

(क)  कृष्णः महाधीमान्। किन्तु पठने नितराम् अलसः। परीक्षायां सर्वदा सः कष्टेन उत्तीर्णः भवति स्म, क्वचित् अनुत्तीर्णः अपि। अतः सर्वे तां निन्दन्ति स्म-“भवत्याः लालनात् एव सः एवं मंदमतिः जातः इति। एकदा कृष्णः शालातः आगत्य पितामहीम् उच्चस्वरेण उक्तवान्–“अम्बाम्ब! अद्य अहम् एव प्रथमः।” सकृत् पश्यामि तावत्। तदा कृष्णः उक्तवान्-“अहं प्रथमः न परीक्षायाम्, अपि तु सायं तु
शालातः निर्गमने इति।”

प्रश्ना:- (i) कृष्णः पठने कीदृशः?
(ii) परीक्षायां कृष्णः केन उत्तीर्णः भवति स्म?
(iii) कृष्णः शालातः आगत्य पितामहीम् उच्चस्वरेण किम् उक्तवान् ?
(vi) सर्वे तां कथंनिन्दन्ति स्म्।

(ख) जनानां लोकानां वा तन्त्रं शासनं वा जनानां कल्याणम् एवं शासनस्य प्रमुखं कार्यं मन्यते। अत्र प्रत्येकस्य जनस्य एव महत्वम्। भाषणे लेखने च अत्र पूर्ण स्वातन्त्र्य् भवति। व्यवहारे केचन दोषाः अपि दृश्यन्ते। एतेषां दोषाणां दूरीकरणम् अनिवार्यम्। एतदर्थं सर्वेभ्यः शिक्षा अनिवार्या । शिक्षा विना लोकतन्त्रं सुरक्षितं न भवति।

प्रश्ना:-(i) लोकतन्त्रे केषां कल्याणां शासनस्य प्रमुखं कार्यं भवति ?
(ii) लोकतन्त्रे दोषान् दूरीकर्तुं किम् अनिवार्यम् अस्ति?
(iiii) लोकतन्त्रे कस्य महत्वं प्रमुखम् ?
(iv) कां विना लोकतन्त्रं सुरक्षितं न भवति ?
(v) गद्यांशस्य सारांशं कुरुत।

(ग)  तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुलासीत्। तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेभूतां कृत्वा देशान्तरं प्रस्थितः। ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुबुरमागत्य तं श्रेष्ठिनमुवाचभोः श्रेष्ठिन् ! दीयतां मे सा निक्षेपतुला। स आह–“भोः! नास्ति सा, त्वदीया तुला मूषकैर्भक्षिता” इति।

प्रश्ना:-(i) कस्मिंश्चिद् स्थाने जीर्णधन नाम कः आसीत् ?

(ii) तस्य गृहे लौह घटिता पूर्वपुरुषोपार्जिता का आसीत्आसीत् ?
(iii) वणिक् पुत्रः स्व लौह तुला कस्य पार्वे निक्षेपभूता कृता?
(iv) देशान्तरम्’ अस्मिन् पदे कः सन्धिच्छेदः वर्तते ?
(v) ‘पुरुषाधमः अस्य पदस्य क: समास विग्रह: वर्तते?
(vi) ‘आगत्य’ अस्मिन् पदे कः प्रत्ययः वर्तते ?

Mp Board Class 9th sanskrit varshik paper 2023

प्रश्न 8. अधोलिखितेषु पद्यांशान् पठित्वा अभ्यासप्रश्नानाम् उत्तरं प्रदत्त –

(क)  ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः।
वनस्पतिगतः श्रीमान्व्याजहार शुभां गिरम्।।
निवर्तय मतिं नीचां परदाराभिमर्शनात्।
न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत्।।

प्रश्नाः- (i) ‘परदाराभिमर्शनात् नीचां’ मतिं निवर्तय कस्य वचनः अस्ति?
(ii) तीक्ष्णतुण्डः खगोत्तमः कः आसीत् ?
(iii) रावणं कः शुभां गिरम् व्याजहार ?
(iv) ‘खगोत्तमः’ अस्य पदस्य कः सन्धिच्छेदः वर्तते ?

(ख)  पिबन्ति नद्यः स्वयमेव नाम्भः।
स्वयं न खादन्ति फलानि वृक्षाः।।
नादन्ति सस्यं खलु वारिवाहाः।
परोपकाराय सतां विभूतयः।।
प्रश्नाः -(i) काः स्वयमेव अम्भः न पिबन्ति ?
(ii) केषां विभूतयः परोपकाराय भवन्ति ? )
(iii) वारिवाहा: स्वयं किं न अदन्ति ? (
(iv) ‘नाम्भ:’ अस्मिन् पदे सन्धिच्छेदः क्रियताम् ?
(v) ‘परोपकारः’ पदे का सन्धिः वर्तते?

प्रश्न 9. शुद्धवाक्यानां समक्षम् “आम्”अशुद्धवाक्यानां समक्षम् ‘न’ इति लिखत –

(i) तपोदत्त: बाल्ये विद्या न आधीतवान् |
(ii) दिनया काले रामो शिलाभि: सेतुं बबन्ध |
(iii) तुला मूषकै: भक्षिता आसीत् |
(iv) चटक: स्वकर्मणि व्यग्र: न आसीत् |
(v) ग्रामे धनी स्त्री अवसत् |

Class 9th sanskrit varshik paper 2023 PDF

प्रश्न 10. उचित मिलान कुरुत –

‘क’ स्तम्भः                               ‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः                      (1) खलानां मैत्री
(ख) गुणयुक्तः                             (2) सज्जनानां मैत्री
(ग) दिनस्य पूर्वार्द्धभिन्ना                      (3) नद्यः
(घ) दिनस्य परार्द्धभिन्ना                       (4) दरिद्रः

प्रश्न 11. एकवाक्येन उत्तराणि संस्कृतभाषायाम् इव लिखत् –
(i) जीमूतवाहन: कस्य पुत्र: अस्ति?
(ii) काल: कस्य रसं पिबति ?
(iii) वसन्ते किं भवति?
निर्धनायाः वृद्धाया: दुहिता कीदृशी आसीत्?

प्रश्न 12. प्रश्नपत्रे समागतान् श्लोकान् विहाय स्व पाठ्य पुस्तकस्य सुभाषितद्वयं लिखत।

प्रश्न 13. स्वप्राचार्यस्यकृते पञ्चदिवसानां अवकाशार्थं एक प्रार्थनापत्रं संस्कृतभाषायां

9th sanskrit varshik paper 2023 MP Board

9 वीं विषय संस्कृत वार्षिक परीक्षा पेपर 2023

प्रश्न 14. अधोलिखित वाक्यानाम् कथानुसारेण क्रम संयोजनं कुरुत –

(क) निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा चासीत् ।

(ख) सा पूर्वं स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकः न दृष्टः आसीत् ।

(ग) निर्धनायाः दुहिता मञ्जूषायां महार्हाणि हीरकाणि

(घ) प्रसादं दृष्ट्वा आश्चर्यचकिता जाता। वृक्षस्योपरि स्वर्णमयम्

varshik pariksha paper 2023 kaksha 9vi sanskrit

प्रश्न 15. अधोलिखितेषु अपठित गद्यांश पठित्वा प्रश्नानाम् उत्तरं प्रदत्त –

तदा खिन्नो बालकः एते पक्षिणो मानुषेषु नोपगच्छन्ति। तदन्वेषयाम्यपरं मानुषोचितं विनोदयितारमिति परिक्रम्य पलायमानं कमपि श्वानमवालोकयत्। प्रीतो बालस्तमित्थं संबोधयामास-रे मानुषाणां मित्र! किं पर्यटसि अस्मिन् निदाघदिवसे? आश्रयस्वेदं प्रच्छायशीतलं तरुमूलम् अहमपि क्रीडासहायं त्वामेवानुरूपं पश्यामीति। कुक्कुरः प्रत्याह –

यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।। इति।

प्रश्नाः-(i) बालकः कीदृशं श्वानम् अवलोकयत् ?
(ii) स्वामिनः गृहस्य रक्षां कः करोति ?
(iii) परिक्रम्य ” अस्मिन् पदे क: प्रत्यय: वर्तते?
(iv) ‘ मानुषाणाम् ” अस्मिन्  पदे क: विभक्ति: वर्तते?

प्रश्न 16. अधोलिखितेषु विषयेषु एकं विषयं स्वीकृत्य शतशब्देषु संस्कृतभाषायाम् निबंध लिखत

(1) दिनचर्या:  (ii) कालिदास  (iii) संस्कृतभाषायाः महत्वम्,