MP board class 8th sanskrit Question paper 2023

MP board class 8th sanskrit Question paper 2023 | वार्षिक पेपर 2023 कक्षा 8 वीं संस्कृत

JOIN

लघुत्तरीयप्रश्नाः (प्र. 11-20 )

प्रश्न 11.मालविकाग्निमित्रनाट्य कति अंक: सन्ति?

उत्तर- मालविकाग्निमित्रनाट्ये पञ्च अङ्काः सन्ति ।

प्रश्न 12. कीदृशी अहिल्याबाई सदा राजते?

उत्तर- सर्वं सहा जितक्रोधा धर्मार्थकाममोक्षेषु निरता अहिल्याबाई सदा राजते।

प्रश्न 13. पञ्चानाम् अन्नानां नामानि लिखत?

उत्तर- पञ्चानाम् अन्नानां नामानि एतानि सन्ति- गोधूमाः, चणकाः, यवाः, तण्डुलाः, द्विदला:।

MP board class 8th sanskrit Question paper 2023

प्रश्न 14. ओङ्कारेश्वरनगरे किं नाम ज्योतिलिंगम ?

उत्तर- ओङ्कारेश्वरनगरे अमलेश्वरनाम ज्योतिर्लिङ्गम।

प्रश्न 15 भारत्याः कोशः कस्मात् वृद्धिमायाति ?

उत्तर- भारत्याः कोश: व्ययतो वृद्धिमायाति।

वार्षिक पेपर 2023 कक्षा 8 वीं संस्कृत

प्रश्न 16. राज्ञः धर्मः किमस्ति ?

उत्तर- राज्ञः धर्मः प्रजापालनं, शासनम् एव अस्ति।

प्रश्न 17. अधोलिखित सङ्ख्याः संस्कृतशब्देपु लिखत-

(1) 30

(2) 41

(3) 47

उत्तर- (1) त्रिंशत् (30) (2) एकचत्वारिंशत् (41), (3) सप्तचत्वारिंशत् (47)

How to download class 8th sanskrit varshik paper 2023

प्रश्न 18. अधोलिखितस्य लट्लकारस्य धातुरुपाणि लङ्लकारे परिवर्तयत-

(1) भवति

(2) पठति

(3)गच्छति

उत्तर – (1) अभवत्, (2) अपठत्, (3) अगच्छत्

प्रश्न 19. स्वपाठ्यपुस्तकात् एकं श्लोकं लिखत-

उत्तर- गङ्गा पापं शशी तापं दैन्यं कल्परुस्तथा।

Kaksha aathvin sanskrit ka paper 2023

प्रश्न 20. सरदारसरोवरबन्धः कस्यां नद्याम् अस्ति ?

उत्तर- सरदारसरोवरबन्धः नर्मदानद्याम् अस्ति।

8 वीं संस्कृत वार्षिक पेपर 2023

दीर्घ उत्तरीय प्रश्नाः (प्र. 21-24 )

निर्देश :- निर्देशानुसारम् उत्तराणि लिखत-

प्रश्न 21. अधोलिखितगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत-

ममपरिसरे एकं पुष्पोद्यानं वर्तते । तत्र विविधवर्णानि पुष्पाणि पर्यटकानां चित्तं मदयन्ति । उद्यानस्य नातिदूरे हिन्दीभाषायाः प्रसिद्ध कवेः केशवदासस्य स्थानमस्ति । षोडशशताब्दात् आरभ्य मम निर्माणम् अद्यावधि चलति एवं परं सर्वाधिक निर्माणकार्यं महाराजवीरसिंहप्रथमस्य शासने अभवत्। मम इतिहास: रोचकः कुतूहलपूर्णः च अस्ति । मध्यकाले मम विशिष्टं स्थानं महत्त्वज्य आसीत् । अधुनाऽपि रामराजा तथैव विराजते इदानीमपि जनाः प्रतिवर्षम् आगच्छन्ति माम् दृष्ट्वा च मुदिताः भवन्ति । अन्यानि अपि लक्ष्मीनारायणमन्दिर फूलबाग दीवानहरदौलभवन सुन्दरभवन शहीदस्मारक प्रभृतीनि दृष्टव्यानि स्थलानि सन्ति । प्रतिदिनं यात्रिणः आगत्य ममैतिहासिक स्वरूपं दृष्ट्वा प्रसन्नाः भवन्ति तथा च तान् विलोक्य अहमपि प्रसन्नः भवामि। स्वरूपं दृष्ट्वा प्रसन्नाः भवन्ति तथा च तान् विलोक्या दृष्टव्यानि स्थलानि सन्ति। प्रतिदिनं यात्रिणः आगत्य अहमपि प्रसन्नः भवामि।

प्रश्न

  1. पर्यटकानां चित्तं कानि मोदयन्ति ?

उत्तर- पर्यटकानां चित्तं विविधवर्णानि पुष्पाणि मोदयन्ति।

  1. केशवदासः कस्याः भाषायाः कविः अस्ति?

उत्तर- केशवदासः हिंदी भाषायाः कविः अस्ति।

  1. सर्वाधिकं निर्माणकार्यं कदा अभवत्?

उत्तर- सर्वाधिक निर्माणकार्यं महाराजवीरसिंहप्रथमस्य शासने अभवत्।

  1. अन्यानि कानि दृष्टव्यानि स्थलानि सन्ति?

उत्तर- अन्यानि अपि लक्ष्मीनारायणमन्दिर फूलबाग दीवानहरदौलभवन सुन्दरभवन शहीदस्मारक प्रभृतीनि दृष्टव्यानि स्थलानि सन्ति ।

  1. ‘विराजते’ इत्यत्र कः उपसर्गः अस्ति?

उत्तर- वि

वार्षिक परीक्षा 2023 एमपी बोर्ड संस्कृत

प्रश्न 22. अधोलिखितपद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत-

उद्योगे नास्ति दारिद्र्यं जपतो नास्ति पातकम् ।

मौने च कलहो नास्ति नास्ति जागरिते भयम् ।।

  1. दारिद्र्यं कस्मिन् नास्ति ?

उत्तर- दारिद्र्यम् उद्योगे नास्ति ।

  1. कस्य पातकं नास्ति ?

उत्तर- जपतस्य/ जपतो पातकं नास्ति।

  1. मौने किं नास्ति ?

उत्तर- मौने कलहं / कलह: नास्ति ।

  1. भयं कुत्र नास्ति ?
  2. ‘उद्योगे’ इति शब्दस्य का विभक्तिः अस्ति ?

उत्तर- ‘उद्योगे’ इति शब्दस्य सप्तमीविभक्तिः अस्ति।

प्रश्न 23. प्रदत्तशब्दैः पत्रं पूरयत- (वन्दे, वार्षिकर्मूल्यांकनम्, अध्ययनम्, अत्र, कथम्)

पूज्यपित: ! विदिशात:

अहम् ………. कुशलः अस्मि । भवान् तत्र…….. अस्ति। मम ………. मार्चमासे भविष्यति। मम …….. सम्यक् प्रचलति । मातरं ………..।

उत्तर-

पूज्यपित: ! विदिशात:

अहम् …अत्र… कुशलः अस्मि । भवान् तत्र…कथम्…. अस्ति। मम …वार्षिकर्मूल्यांकनम्… मार्चमासे भविष्यति। मम …अध्ययनम्….सम्यक् प्रचलति । मातरं …वन्दे….।

Mp board class 8th sanskrit Question paper 2023

प्रश्न 24. अधोलिखितंषु विषयेषु एकस्मिन् विषये पञ्चवाक्येषु वाक्यानि रचयत (निबंध)।

  1. पुस्तकम्
  2. उद्यानम्

3.धेनुः

  1. विद्यालय:

उत्तर- धेनुःपञ्चवाक्येषु

  1. धेनुः अस्माकम् माता अस्ति।
  2. धेनोः चत्वारः द्वे शृङ्गे, एकं लाङ्गूलं च भवति ।
  3. धेनूनां विविधाः वर्णाः भवन्ति।
  4. धेनुः तृणानि भक्षयति।
  5. धेनुः जनेभ्यः मधुरम् पयः प्रयच्छति।
  6. गोमूत्रेण विविधानां दोषाणां रोगाणां च नाशः भवति।